Menu Close

श्री द्वादशज्योतिर्लिंग स्तोत्र – Shri Dwadash Jyotirling Stotram Sanskrit Marathi

पुराणानुसार भगवान शिव १२ ज्योतिर्लिंगांमध्ये प्रकाशाच्या रूपात विराजमान आहेत. मान्यतेनुसार, जो द्वादश ज्योतिर्लिंग स्तोत्राचा पाठ करतो त्याला मृत्यूची भीती नसते आणि त्या व्यक्तीला जीवनात धन-धान्य यांचेही सुख मिळते. (Shri Dwadash Jyotirling Stotram Sanskrit Marathi).

सदर पानावर आपण द्वादश जोतिर्लिंगांचे संस्कृत (हिंदी) आणि मराठी (प्राकृत) जे श्री स्वामी समर्थ नित्यसेवा च्या पोथी मध्ये दिलेले आहे ते दोन्ही देत आहोत.

श्री द्वादशज्योतिर्लिंग स्तोत्र – Shri Dwadash Jyotirling Stotram Sanskrit Marathi

Shri Dwadash Jyotirling Stotram

श्री द्वादशज्योतिर्लिंग स्तोत्र – लघु स्तोत्रम्

सौराष्ट्रे सोमनाधंच श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं ॐकारेत्वमामलेश्वरम् ॥
पर्ल्यां वैद्यनाधंच ढाकिन्यां भीम शंकरम् । सेतुबंधेतु रामेशं नागेशं दारुकावने ॥
वारणाश्यांतु विश्वेशं त्रयंबकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशंतु विशालके ॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥

Watch it on YouTube: श्री द्वादशज्योतिर्लिंग स्तोत्र – लघु स्तोत्रम्


श्री द्वादशज्योतिर्लिंग स्तोत्र – संपूर्ण स्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगेऽपि सदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥

अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ 3 ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतं ॐकारमीशं शिवमेकमीडे ॥ 4 ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ 6 ॥

श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥

सानंदमानंदवने वसंतं आनंदकंदं हतपापबृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥

सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ 10 ॥

महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ 13 ॥

Watch it on YouTube: श्री द्वादशज्योतिर्लिंग स्तोत्र – संपूर्ण स्तोत्रम्


श्री द्वादशज्योतिर्लिंग स्तोत्र – प्राकृत

शिवा प्रथम वंदितो चरण सोमनाथा बरे । द्वितीय शिव मल्लिकार्जून नमु तथा आदरे ।।

तृतीय शिव वंदूया असुर ज्या महांकाल तो । सदाशिव चतुर्थची पुढती खास ओंकार तो ।।

चला हिमगिरीवरी शिखर भव्य केदार तो । करू नमन शंकरा जगति भीम तो पावतो ।।

जगात नित वंद्य त्वा सकल वंदु विश्वेश्वरा ।। करू नमन आदरे बहुत त्र्यंबका ईश्वरा ।

महेश तुज वंदितो परळ वैजनाथा शिवा । गिरीश तुज वंदितो सकल सिद्ध नागेश वा ।

उमेश स्थित मंदिरी गगन भेदी रामेश्वरा । जगी सकल भाविका अभय अर्पि घृष्णेश्वरा ।।

सुलिंग दश दोन हे अमर दिव्य ज्योतिप्रती । जगात शिवभाविका सतत मार्ग ते दाविती ।।

जपेल शिवनाम जो अमर नित्य बाराखरे । तरी शिवचि पावतो पळति दूर गंडांतरे ।

श्री द्वादशज्योतिर्लिंग स्तोत्र संपूर्णम् ।।

Watch it on YouTube: श्री द्वादशज्योतिर्लिंग स्तोत्र – प्राकृत


Similar Post
श्रीशिवलिलामृत अध्याय अकरावा – Shri Shivlilamrut Adhyay 11 in Marathi
श्री शंकराची आरती – Shri Shankarachi Aarti
शिव चालीसा Shiv Chalisa Lyrics in Hindi
शिव ताण्डव स्तोत्र – Shiv Tandav Stotra Lyrics in Hindi
श्रीशिवस्तुति – Shri Shiv Stuti Lyrics in Marathi